कश्चित्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्चित्, व्य (किम् + चित् । पाणिनिमते पृथक् पदम् ।) कश्चन । इति व्याकरणम् ॥ (यथा मेघ- दूते १ । ‘कश्चित्कान्ता विरहगुरुणा स्वाधिकारप्रमत्तः’ ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्चित्¦ ind. Some boby, some one, a certain one: the first member of the compound is declinable, as कश्चित्, कस्मैचित्, &c.

"https://sa.wiktionary.org/w/index.php?title=कश्चित्&oldid=495499" इत्यस्माद् प्रतिप्राप्तम्