कश्मीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मीरः, पुं, (कश् + “कशेर्मुट् च । उणां ४ । ३० इति ईरन् मुट् च ।) काश्मीरदेशः । इति त्रि- काण्डशेषः ॥ (अस्य सीमादि र्यथा, -- शक्ति सङ्ग मतन्त्रे ७ पटले । “शारदामठमारभ्य कुङ्कुमादितटान्तकः । तावत् कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मीर¦ पु॰ कश--ईरन् मुट् च। स्वनामख्या ते देशभेदे। ततोभवादौ कच्छा॰ अण्। काश्मीर तद्देशभवे त्रि॰। कश्मी-रोऽभिजनोऽस्य तक्षशिला॰ अञ्। काश्मीर पित्रादिक्रमेणतद्देशवासिनि त्रि॰ स्त्रियामुभयत्र ङीप्। तस्य राजन्यपितथा। बहुषु तु तस्य लुक्। कश्मीराः। स्त्रियां भर्गादि॰न लुक्। काश्मीरी।
“अत ऊर्द्धं जनपदान् निबोधगदतो मम” इत्युपक्रमे
“कश्मीराः सिन्धुसौवीराः गान्धारादर्शकास्तथा” भा॰ भी॰

९ अ॰ जम्बुखण्डविभागे देश-कीर्त्तने। तद्देशसीमादि शक्तिसङ्गमतन्त्रे

७ पटले उक्तंयथा--
“शारदामठमारभ्य कुद्धुमाद्रितटान्तकः। तावत्कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मीर¦ m. (-रः) The name of a country, Kashmir. E. कश् to go, ईरन् Unadi affix, and मुद् inserted: see काश्मीर।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मीरः [kaśmīrḥ], (pl.) N. of a country, the modern Kaṣmir. अभिजानासि देवदत्त यत्कश्मीरेषु वत्स्यामः Mbh. on I.1.44. also on III.2.114. (Its position is thus described in Tantras: शारदामठमारभ्य कुङ्कुमाद्रितटान्तकः । तावत्कश्मीरदेशः स्यात् पञ्चाशद्योजनात्मकः) -Comp. -जः, -जम्, -जन्मन् m., n. saffron; कश्मीरजस्य कटुता$पि नितान्तरम्या Bv.1.71. v. l.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कश्मीर m. pl. ( ifc. f( आ). ; कश्? perhaps contraction of कश्यप-मीर; See. Ra1jat. i , 25 R. i , 70 , 19 ), N. of a country and of the people inhabiting it(See. काश्मीर) g. भर्गा-दिPa1n2. 4-1 , 178

कश्मीर m. सङ्काशा-दि, iv , 2 , 80

कश्मीर m. कच्छा-दि, iv , 2 , 133

कश्मीर m. सिन्ध्व्-आदि, iv , 3 , 93 Ra1jat.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KAŚMĪRA (KAŚMĪRAKAM) : A state in North India, Kaśmīra was famous during the Mahābhārata period also. Once Arjuna conquered this state (Sabhā Parva, Chapter 27). People from the state had attended Yudhiṣ- ṭhira's Rājasūya with many articles of presentation. Śrī Kṛṣṇa once defeated its ruler. (Droṇa Parva, Chapter 11, Verse 16). Paraśurāma also once defeated its ruler. (Droṇa Parva, Chapter 70, Verse 11).


_______________________________
*5th word in left half of page 396 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कश्मीर&oldid=495501" इत्यस्माद् प्रतिप्राप्तम्