कष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष वधे । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं-- सेट् ।) कषति । अयमुभयपदीति चतुर्भुजजुमरौ ॥ रमानाथरामौ तु इमं परस्मैपदिनं मत्वा उभ- यपदिनं तालव्यान्तं अन्यं मन्येते । इति दुर्गा- दासः ॥

कषः, पुं, (कषत्यत्र अनेन वा । कष् + अच् ।) कष- पट्टिका । कष्टिपातर इति भाषा । तत्पर्य्यायः । शानः २ निकषः ३ । इत्यमरः । २ ! १० । ३२ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष पुं।

स्वर्णघर्षणशिला

समानार्थक:शाण,निकष,कष

2।10।32।1।5

नाराची स्यादेषणिका शाणस्तु निकषः कषः। व्रश्चनःपत्रपरशुरीषिका तूलिका समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष¦ बधे भ्वा॰ पर॰ सक॰ सेट् बधोऽत्र निष्पीडनंघर्षणञ्च। कषति अकषीत्--अकाषीत्। ककाष प्रनिक-षति।
“छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले” नैष॰। अस्य परस्मैपदिषु पा॰ ग॰ पाठात् शब्दकल्पद्रुमेच तथा पाठात् आ॰ उक्तिर्भ्रान्तिमूला।
“पामानंकषमाणम्” इत्यादिप्रयोगस्तु ताच्छीलिकचानशैवोपपत्तेः।
“निमूलसमूलयोः कषः”
“कषादिषु यथाविध्यनुप्र-योगः” पा॰ णमुल् अनुप्रयोगश्च। निमूलकाषंकषति समूलकाषं कषति समूलं निमूलं वा कषतीत्यर्थःसि॰ कौ॰
“समूलकाषं चकषूरुदन्तः” भट्टिः।
“सर्वकूलाभ्रकरीषेषु कषः” पा॰ कर्मरूपेष्वेषूपपदेषुखच्। सर्वङ्कषः कूलङ्कषः अभ्रङ्कषः करीषङ्कषः”

कष¦ पु॰ कष--अच्। स्वर्ण्णषर्णरूपज्ञानार्थे (कषटी) पाषाणभेदे[Page1838-b+ 38] इतरप्रस्तरस्य स्वर्ण्णेन घर्षणात्तस्यैव तथात्वम्। अस्त्रादेस्तीक्ष्णीकरणसाधने शाणाख्ये पदार्थे अमरः।
“कषपापाणनिभेनभस्तले” नैष॰
“सुवर्ण्णरेखेव कषे निवेशिता” मृच्छ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष¦ r. 1st cl. (कषति) 10th cl. (कषयति)
1. To injure, to hurt, to destroy, to kill.
2. To try, to test: with नि, to try metals.

कष¦ m. (-षः) The touchstone. f. (-षा) A whip; also कशा। E. कष् to hurt, to test or try, अच् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष [kaṣa], a. [कष्-अच्] Rubbing, scratching.

षः Rubbing.

A touch-stone; छदहेम कषन्निवालसत्कषपाषाणनिभे नभस्तले N.2.69; सुवर्णरेखेव कषे निवेशिता Mk.3.17. -Comp. -पट्टिका, -पाषाणः a touch-stone; Vikr.1.3,24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष mfn. ( ifc. )rubbing , scraping , rubbing away

कष m. rubbing Naish.

कष m. a touchstone , assay( निकष) Ka1s3. on Pa1n2. 3-3 , 119 Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=कष&oldid=495505" इत्यस्माद् प्रतिप्राप्तम्