सामग्री पर जाएँ

कषण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषणः, त्रि, (कष्यते विस्वाद्यते । कष् + कर्मणि ल्युट् ।) अपक्वः । इति शब्दचन्द्रिका ॥ (पुं, कषत्यत्र । अधिकरणे ल्युट् । निकषोपलम् । यथा, आर्य्यामप्तशती ४१८ । “भूषणतां भजतः सखि ! कषणविशुद्वस्य जात- रूपस्य” ॥ भावे ल्युट् । क्ली, कण्डूयनम् । यथा किराते ५ । ४७ । “कषणकम्पनिरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः” ॥ “इहाद्रौ कषणेन कण्डूयणेन यः कम्पस्तेन निरस्ता महाहयो येभ्यस्तैः” ॥ इति तट्टीकायां मल्लिनाथः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण¦ त्रि॰ कष्यते कष--कर्मणि ल्युट्।

१ अपक्वे शलाटौशब्दच॰। भावे ल्युट्।

२ घर्षणे

३ चालने न॰।
“कषणकम्प-निरस्तमहाहिभिः” माघः।
“कषणेन कम्पनेन” मल्लि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण¦ mfn. (-णः-णा-णं) Unripe, immature. n. (-णं)
1. Touch or test of gold by the touchstone.
2. Rubbing, marking. E. कष् to hurt, affix युच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण [kaṣaṇa], a. [कष्-ल्युट्]

Unripe, immature.

Removing, destroying; adopting one's self to कर्माणि कर्म- कषणानि यदूत्तमस्य Bhāg.1.9.49.

णम् Rubbing, marking, scratching; कण्डूलद्विपगण्डपिण्डकषणोत्कम्पेन संपातिभिः U.2.9; कषणकम्पनिरस्तमहाहिभिः Ki.5.47.

Test of gold by the touch-stone.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषण mfn. ( ifc. )rubbing one's self on , adapting one's self to BhP. x , 90 , 49

कषण mfn. unripe , immature L.

कषण n. rubbing , scratching Ka1d. Kir.

कषण n. shaking S3is3.

कषण n. marking W.

कषण n. the touching or testing of gold by a touchstone.

"https://sa.wiktionary.org/w/index.php?title=कषण&oldid=495506" इत्यस्माद् प्रतिप्राप्तम्