कषेरुका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषेरुका, स्त्री, (कष + एरक् + ततः उः । संज्ञायां कन् टाप् च ।) कशेरुका । पृष्ठास्थि । इत्यमर- टीकायां रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषेरुका¦ स्त्री कशेरुकावत्। (केशुर) तृणकन्दे रायमुकुटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषेरुका¦ f. (-का) The back-bone, the spine: see कशेरुका।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कषेरुका f. the back-bone , spine( v.l. for कशेर्, See. ) L.

"https://sa.wiktionary.org/w/index.php?title=कषेरुका&oldid=495517" इत्यस्माद् प्रतिप्राप्तम्