कष्कष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्कष¦ पु॰ कषित्यव्यक्तं शब्दमुचार्य्य कषति कष--हिंसनेअच्। कृमिभेदे।
“येवाषासः कष्कषास एजत्काःशिपवित्नुकाः। दृष्टश्च हन्यतां कृमिरुतादृष्टश्च हन्य-ताम्” अथ॰

५ ,

२३ ,

७ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्कषः [kaṣkaṣḥ], A kind of poisonous insect.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्कष m. a kind of noxious insect or worm AV. v , 23 , 7.

कष्कष See. कष्.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kaṣkaṣa designates a kind of worm in the Atharvaveda.[१]

  1. v. 23, 7. Cf. Zimmer, Altindisches Leben, 98.
"https://sa.wiktionary.org/w/index.php?title=कष्कष&oldid=495518" इत्यस्माद् प्रतिप्राप्तम्