कष्ट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्टम्, क्ली, (कष्यते इति । कष् + भावे क्तः । “कृच्छ्रगहनयोः कषः” । ७ । २ । २२ । इति नेट् ।) पीडामात्रम् । तत्पर्य्यायः । पीडा २ बाधा ३ व्यथा ४ दुःखम् ५ अमानस्यम् ६ प्रसूतिजम् ७ कृच्छ्रम् ८ आभीलम् ९ । इत्यमरः । १ । ९ । ३ ॥ आबाधा १० वेदना ११ दुखम् १२ आमा- नस्यम् १३ । इति तट्टीकायां भरतः ॥ कला- कलम् १४ । इति वाचस्पतिः ॥ अर्त्तिः १५ आर्त्तिः १६ पीडनम् १७ बाधनम् १८ आम- नस्यम् १९ विबाधनम् २० विहेठनम् २१ विधा- नकम् २२ पीडितम् २३ । इति शब्दरत्नावली ॥ क्वाथः २४ अशर्म्म २५ । इति जटाधरः ॥ (यथा महानिर्व्वाणोक्तात्मज्ञाननिर्णये । “कुर्व्वाणः सततं कर्म्म कृत्वा कष्टशतान्यपि । तावन्न लभते मोक्षं यावज्ज्ञानं न जायते” ॥)

कष्टः, त्रि, (कष्यतेऽसौ । कष् + कर्मणि + क्तः ।) पी- डायुक्तः । गहनः । इत्यमरमेदिनीकरौ ॥ (यथा मनुः १२ । ७८ । “बन्धनानि च कष्टानि परप्रेष्यत्वमेव च” ॥ अतिकष्टकरम् । विषादादौप्रयोक्तव्यम् । यथा, महाभारते १ । १ । २१५ । “कष्टं ! युद्धे दशशेषाः श्रुता मे । त्रयोऽस्माकं पाण्डवानाञ्च सप्त” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट नपुं।

दुःखम्

समानार्थक:पीडा,बाधा,व्यथा,दुःख,आमनस्य,प्रसूतिज,कष्ट,कृच्छ्र,आभील,भेद्यगामिन्,व्यलीक,अघ,प्रगाढ,अर्ति,अत्यय,आस्तु,बत,अहह

1।9।3।3।1

विष्टिराजूः कारणा तु यातना तीव्रवेदना। पीडा बाधा व्यथा दुःखमामनस्यं प्रसूतिजम्.। स्यात्कष्टं कृच्छ्रमाभीलं त्रिष्वेषां भेद्यगामि यत्.।

 : तीव्रदुःखम्, यातना

पदार्थ-विभागः : , गुणः, मानसिकभावः

कष्ट वि।

दुष्प्रवेशः

समानार्थक:कलिल,गहन,कष्ट

3।3।39।2।1

इष्टिर्यागेच्छयोः सृष्टं निश्चिते बहुनि त्रिषु। कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु तु॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट¦ न॰ कष--क्त
“कृच्छ्रगहनयोः कषः” पा॰ नेट्।

१ पीडायाम् व्यथायाम्,
“कष्टं युद्धे दश शेषाः श्रुतामे” भा॰ आ॰

३ अ॰।
“एकस्य कष्टस्य न यावदन्तम्” पञ्चत॰

२ पीडायुक्ते

३ गहने

४ पीडाकारके च त्रि॰
“बन्धनानिच कष्टानि परप्रेष्यत्वमेव च” मनुः।
“मोहादभूत् कष्टतमःप्रबोधः” रघु॰।
“शीतातपादिकष्टानि सहतेऽन्यानि सेवकः” पञ्चत॰
“ततः कष्टतरं नु किम्” गीता।
“एतत्कष्टतमंविद्याच्चतुष्कं कामजे गणे”।
“क्रोधजेऽपि गणे विद्यात्कष्टमेतत्त्रिकं बुधाः” मनुः।

५ कष्टसाध्ये बहूपायेनशाम्ये रिपुरोगादौ।
“स हि कष्टतमो रिपुः”
“कृतज्ञंधृतिमन्त च कष्टमाहुररिं बुधाः” मनुः। रोगाणां कष्टताच बह्वायाससाध्यता यथोक्तं सुश्रुते
“केवलः समदेहाग्नेःसुखसाध्यतमोगदः। अतोऽन्यथा त्वसाध्यः स्यात् कृच्छ्रो-व्यामिश्रलक्षणः। क्रियायास्तु गुणालाभे क्रियामन्यांप्रयोजयेत्। पूर्वस्यां शान्तवेगायां न क्रियासङ्करोहितः। गुणालाभेऽपि सपदि यदि सैव क्रिया हिता। कर्त्तव्यैव तदा व्याधिः कृच्छ्रसाध्यतमो यदि”। तथा चरोगः त्रिविधः साध्यः असाध्यः याप्यश्च। तत्रसाध्योऽपि द्विविधः अल्पायाससाध्योबह्वायाससाध्यश्चबह्वायाससाध्यस्यैव कष्टता। कष्टसाध्याश्च रोगाः सुश्रुतेतत्तत्स्थाने उक्तास्तत एबायसेयाः। कष्टसाधने

६ पापे च।
“कष्टाय क्रमणे” पा॰ क्यङ्
“कष्टायते कष्टं पापंकर्त्तुमुत्सहते इत्यर्थः” सि॰ कौ॰। अलङ्कारोक्ते

७ दोषभेदे यत्र सन्ध्यादिना अर्थस्य दुर्बोधत्वंतत्र कष्टत्वम्
“कष्टं तदर्थावगमोदुरायत्तोभवेद् यदि” इत्यक्तलक्षणात् तच्च सन्धिकृतम् अतएव सा॰ दर्पणे[Page1840-b+ 38]
“सन्धौ विश्लेषाश्लीलकष्टताः” इत्युक्त्वोदाहृतम्
“उर्व्यसावत्रचार्वङ्गि! मर्वन्ते चार्ववस्थितिः” इदन्तु वाक्यगतम्। क्लिष्टत्वमप्यस्यैव नामान्तरं
“अवाचकत्वं क्लिष्टत्वमिति” सा॰ द॰ पदगतदोषे उक्त्वा
“क्षीरोदजावसतिजन्मभुवः प्रसन्नाः” इति अत्र अर्थप्रतीतेर्व्य वहितत्व-मिति तत् लक्षयित्वा क्षीरोदजालक्ष्मीस्तस्या वंसतिःपद्मं तस्य जन्मभुवो जलानि” अर्थावबोधे व्यवधानंदर्शितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं)
1. Pained, suffering pain.
2. Impervious, impene- trable. n. (-ष्टं) Bodily pain or uneasiness. ind. (-ष्टं) An exclama- tion of regret or sorrow, ah, alas! E. कष् to hurt, participle affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट [kaṣṭa], a. [कष्-क्त]

Bad, evil, ill, wrong; रामहस्तमनुप्राप्य कष्टात् कष्टतरं गता R.15.43. 'gone from bad to worse', (reduced to a wretched condition).

Painful, grievous; मोहादभूत्कष्टतरः प्रबोधः R.14.56; कष्टो$यं खलु भृत्य- भावः Ratn.1. full of cares; Ms.7.5; Māl.9.37; Y.3.29; कण्टा वृत्तिः पराधीना कष्टो वासो निराश्रयः । निर्धनो व्यवसायश्च सर्वकष्टा दरिद्रता ॥ Chān.59

Difficult; स्त्रीषु कष्टो$धिकारः V.3.1; U.7.

Hard to subdue (as an enemy); स हि कष्टतरो रिपुः Ms.7.186; कष्टमाहुररिं बुधाः 21.

Mischievous, hurtful, injurious; कष्टो$निलो हरति लम्पट एष नीवीम् Bhāg.5.2.14.

Boding evil.

Sorrowful, miserable.

ष्टम् Evil, difficulty, misery, suffering, hardship, pain; कष्टं खल्वनपत्यता Ś.6; धिगर्थाः कष्टसंश्रयाः Pt.1.163 v. l.

Sin, wickedness.

Difficulty, effort; कष्टेन somehow or other. -ष्टम् ind. Alas ! Ah ! हा धिक् कष्टम्; हा कष्टं जरयाभिभूतपुरुषः पुत्रैरवज्ञा- यते Pt.4.78. -Comp. -आगत a. arrived or got with difficulty. -कर a. giving pain, troublesome. -कारः -कारकः the world (as the scene of miseries). -तपस्a. one who practises hard penance; Ś.7. -भागिनेयः a wife's sister's son. -मातुलः a brother of a stepmother. -संश्रय a. attended with troubles; आये दुःखं व्यये दुःखं धिगर्थाः कष्टसंश्रयाः Pt.1.163;2.121. -साध्य a. to be accomplished with difficulty. -स्थानम् a bad station, a difficult or disagreeable place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कष्ट mfn. (perhaps p.p. of कष्Pa1n2. 7-2 , 22 Vop. 26 , 111 Ka1s3. on Pa1n2. 6-2 , 47 ), bad R.

कष्ट mfn. ill , evil , wrong Mn. MBh. R. Sus3r. etc.

कष्ट mfn. painful Sus3r.

कष्ट mfn. grievous , severe , miserable Mn. xii , 78 Ya1jn5. iii , 29 Bhartr2.

कष्ट mfn. difficult , troublesome Mn. vii , 186 and 210

कष्ट mfn. worst Mn. vii , 50 and 51

कष्ट mfn. pernicious , noxious , injurious Sus3r.

कष्ट mfn. dangerous(= कृच्छ्र) Pa1n2. 7-2 , 22 Nal. xiii , 16

कष्ट mfn. inaccessible(= गहन) Pa1n2. 7-2 , 22

कष्ट mfn. boding evil Comm. on Pa1n2. 3-2 , 188

कष्ट m. " N. of a man "See. काष्टायन

कष्ट m. (in rhetoric) offending the ear Va1m. ii , 1 , 6

कष्ट m. forced , unnatural

कष्ट n. a bad state of things , evil , wrong

कष्ट n. pain , suffering , misery , wretchedness

कष्ट n. trouble , difficulty

कष्ट n. bodily exertion , strain , labour , toil , fatigue , weariness , hardship , uneasiness , inquietude (mental or bodily) R. Katha1s. Pan5cat. S3ak. Hit.

कष्ट n. कष्टात्-कष्टम्or कष्टतरम्, worse than the worst

कष्ट n. कष्टेनor कष्टात्, with great difficulty Pan5cat.

कष्ट n. ah! woe! alas! MBh. R. Mr2icch.

"https://sa.wiktionary.org/w/index.php?title=कष्ट&oldid=495519" इत्यस्माद् प्रतिप्राप्तम्