कस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस ज गतौ । इति कविकल्पद्रुमः ॥ (भ्वां--परं--सकं --सेट्--ज्वलादिः ।) ज कासः कसः । विपूर्ब्बोऽयं प्रफुल्लीभावे । तथा च । “प्रफुल्लोत्फुल्लसंफुल्लव्याकोषविकचस्फुटाः । फुल्लश्चैते विकसिते” इत्यमरः । २ । ४ । ७-८ । विकसित पङ्कजकलिका । इति दुर्गादासः ॥

कस इ ल ङ ध्वसे । गतौ । इति कविकल्पद्रुमः ॥ शाते च । (अदां--आत्मं--सकं--सेट् । इदित् ।) इ कंस्यते । ल ङ कंस्ते हरिः कंसम् । चकारात् गतौ च । शात इह ध्वंसना । इति दुर्गादासः ॥

कस ल ङ ध्वंसे । गतौ । इति कविकल्पद्रुमः ॥ (अदां-- शाते च । आत्मं--सकं--सेट् ।) ल ङ कस्ते हरिः कंसम् । चकारात् गतौ च । शात इह ध्वंसना । इति दुर्गादासः ॥

कसः, पुं, (कसति विकसतीति । कस + अच् । कसति विकसति स्वर्णादिरत्र वा । कस + आधारे अच् ।) कषः । इत्यमरटीकायां भरतः ॥ कष्टिपातर इति भाषा । पूर्ब्बोक्तधात्वर्थोऽप्यत्र ॥ (यथा नैषधे २ । ६९ । “कसपाषाणनिभे नभस्तले” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस¦ गतौ भ्वा॰ पर॰ सक॰ सेट्। कसति अकसीत्--अका-सीत्। चकास--ज्वलादित्वात् कर्त्तरि वा ण। कासः। यङ्चनीकस्यते यङ् लुक् चनीकसीति--कस्ति। प्रनिकसतिउद् + ऊर्द्धगतौ
“उत्कसन्तु हृदयान्यूर्द्ध्वं प्राण उदीषतु” अथ॰

११ ,

९ ,



१ ”। निस् + निर् + अपगतौ निष्कसति। णिचि निष्कासयति
“निरकासयद्रविमपेतवसुम्” माघः। वि + प्रकाशे। विकसति पङ्कजकलिका
“फुल्लश्च इते विकसिते” अमरः
“स प्रीतियोगात् विकसन्मुखश्रीः” कुमा॰।
“क्षणदृष्टिपातविकसद्वदनाम्” माघः।
“विकसद्भिरास्य-कमलैः कमलैः प्रमदाः” माघः
“मुखं विकसितस्मितंवशितवक्रिमप्रेक्षितम्” मालतीमा॰। णिचि विकासयतिव्यचीकसत्।
“वचनेन चोपकुसुमं व्यचीकसत्” माघः।
“वौ कसल सेत्या॰” पा॰ इनि विकासी। वरच्। विकस्वरः
“मुदा रमन्ते कलभा विकस्वरैः” माघः। अनु + वि + अनुरूपविकाशे
“अन्तर्जलेऽनुविकसन्मधुमाधवीनाम्” भाग॰

३ ,

१५ ,

१७ । प्रवि + प्रकर्षविकाशे प्रविकसति चिरायद्योतिताशेषलोके” माघःसम् + सम्यग्गतौ सङ्कसुकः।

कस¦ शातने गतौ च अदा॰ इदित् आत्म॰ सक॰ सेट्शातममिह नाशनम्। कंस्ते अकंसिष्ट। चकंसे। प्रनि-कंस्ते। कर्मणि कंस्यते। अकंसि।

कस¦ शातने गतौ च सक॰ अदा॰ आत्म॰ सेट्। शातन-मत्र नाशनम्। कस्ते अकसिष्ट। चकसे प्रनिकस्ते।

कस¦ पु॰ कस--अच्। (कषटीपातर) कषपाषाणे भरतः। [Page1841-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस¦ r. 1st cl. (कसति) To move, to go or approach: with वि prefixed, to open or expand as a flower, to blow. (इ) कसि r. 2nd cl. (कंस्ते)
1. To go.
2. To command.
3. To destroy: the root is also read by some authorities, कस (कस्ते) or कशि (कंष्टे।)

कस¦ m. (-सः) A touchstone: see कष। f. (-सा) A whip: see कशा and कषा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसः [kasḥ], A touch-stone; cf. कष.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस mfn. Pa1n2. 3-1 , 140.

कस m. (= कष)a touch stone Sch. on L.

"https://sa.wiktionary.org/w/index.php?title=कस&oldid=495529" इत्यस्माद् प्रतिप्राप्तम्