कसन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसन¦ पु॰ कसति हिनस्ति कस--ल्यु।

१ कासरोगे

२ लूता-भेदे स्त्री।
“आलमूत्रविषा कृष्णा कसना चाष्टमी स्मृता” सुश्रु॰ लूताभेदकयने।
“पिच्छिला कसनादंशात् रुधिरंशीतलं स्रवेत्” सुश्रु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसनः [kasanḥ], Cough (कास). -Comp. -उत्पाटनः 'cough relieving', the plant Gendarussa vulgaris (Mar. अडूळसा)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कसन m. cough(= कास) T.

"https://sa.wiktionary.org/w/index.php?title=कसन&oldid=495530" इत्यस्माद् प्रतिप्राप्तम्