सामग्री पर जाएँ

कस्तीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तीरम्, क्ली, रङ्गम् । इति हेमचन्द्रः ॥ (अस्य पर्य्यायो यथा, -- वैद्यकरत्नमालायाम् । “रङ्गं वङ्गञ्च कस्तीरं मृद्वङ्गं पुत्त्रपिच्चठम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


क(का)स्तीर¦ न॰ ईषत्तीरमत्र कुगति॰ समा॰ कोः कादेशः
“कास्तीराजस्तुन्दे नगरे” पा॰ सृट्।

१ नगरविशेषे

२ तज्जातेरङ्गे हेम॰। हेमचन्द्रे कस्तीरमिति ह्रस्वपाठः प्रामा-दिकः पा॰ सूत्रे कास्तीरे दीर्घपाठदर्शनात्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तीर¦ n. (-रं) Tin. E. कस् to go, deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तीरम् [kastīram], Tin.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तीर n. (said to be from काश्, " to shine ") , tin L. (See. कास्तीर; ?.)

"https://sa.wiktionary.org/w/index.php?title=कस्तीर&oldid=495536" इत्यस्माद् प्रतिप्राप्तम्