कस्तूरिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरिका, स्त्री, (कस्तूरी + स्वार्थे कन् टाप् पृषोद- रादित्वात् साधुः ।) कस्तूरी । इति रत्नमाला ॥ (यथा, माघे । ४ । ६१ । “कस्तूरिकामृगविमर्द्दसुगन्धिरेति” ॥ अस्या गुणादयः कस्तूरीशब्दे ज्ञातव्याः । वैद्यक- रसेन्द्रसारसंग्रहे वृहज्जवरचूडामणिरसे अस्याः प्रयोगो यथा “कस्तूरिकाविद्रुमरौप्यलौहं” । इत्यादि ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरिका¦ f. (-का) See कस्तूरी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कस्तूरिका f. (or कस्तुरिका?)musk-deer T.

कस्तूरिका f. musk , the animal perfume (supposed to come out of the navel of the musk-deer , and brought from Kashmir , Nepal , Western Assam or Butan , the latter being the best) VarBr2S. Pan5cat. Katha1s. etc. ( cf. Gk. ?.)

"https://sa.wiktionary.org/w/index.php?title=कस्तूरिका&oldid=495537" इत्यस्माद् प्रतिप्राप्तम्