का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


का [kā], 1 The earth.

The goddess दुर्गा; Enm.

काम् [kām], ind. An interjection used in calling out to another.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


का onomat. imitation of the cry of the ass BhP. x , 15 , 30.

का = कद्2 and 1. कुin comp. to express depreciation e.g. का-क्ष, का-पथ, कापुरुष, को-ष्ण, qq. vv. Pa1n2. 6-3 , 104 Vop. vi , 93.

का = कन्( perf. चके, चकान; See. कायमानs.v. ) , to seek , desire , yearn , love (with acc. and dat. ) RV. ; to like , enjoy , be satisfied with( loc. gen. or inst.) RV. : Intens. ( p. चाकत्)to please , be sought after , be wished for , satisfy RV. x , 29 , 1 (See. अनु-, आ-, सं-3. का, काति.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


का न
हो (ब्रह्मचारी के पहनावे का रंग) कौशि.सू. 57.15।

का न
हो), आप.श्रौ.सू. ii.18.2; तु. पञ्चावत्त, त्र्यवत्त एवं चतुरवत्त।

"https://sa.wiktionary.org/w/index.php?title=का&oldid=495542" इत्यस्माद् प्रतिप्राप्तम्