सामग्री पर जाएँ

का

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


का [kā], 1 The earth.

The goddess दुर्गा; Enm.

काम् [kām], ind. An interjection used in calling out to another.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


का onomat. imitation of the cry of the ass BhP. x , 15 , 30.

का = कद्2 and 1. कुin comp. to express depreciation e.g. का-क्ष, का-पथ, कापुरुष, को-ष्ण, qq. vv. Pa1n2. 6-3 , 104 Vop. vi , 93.

का = कन्( perf. चके, चकान; See. कायमानs.v. ) , to seek , desire , yearn , love (with acc. and dat. ) RV. ; to like , enjoy , be satisfied with( loc. gen. or inst.) RV. : Intens. ( p. चाकत्)to please , be sought after , be wished for , satisfy RV. x , 29 , 1 (See. अनु-, आ-, सं-3. का, काति.)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


का न
हो (ब्रह्मचारी के पहनावे का रंग) कौशि.सू. 57.15।

का न
हो), आप.श्रौ.सू. ii.18.2; तु. पञ्चावत्त, त्र्यवत्त एवं चतुरवत्त।

"https://sa.wiktionary.org/w/index.php?title=का&oldid=495542" इत्यस्माद् प्रतिप्राप्तम्