कांस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्यम्, क्ली, (कंसाय पानपात्राय हितं कंसीयं तस्य विकारः इति । “कंसीयपरिसव्ययोरिति” । ४ । ३ । १६८ यञ् छस्य लुक् च । यद्वा कंसमेव इति स्वार्थे यञ् प्रत्ययः ।) ताम्ररङ्गमिश्रितधातुः । का~सा इति भाषा । तत्पर्य्यायः । कंसम् २ कंसास्थि ३ ताम्रार्द्धम् ४ । इति त्रिकाण्डशेषः ॥ सौराष्ट्रकम् ५ घोषम् ६ कांसीयम् ७ वह्निलोहकम् ८ दीप्तिलोहम् ९ घोरघुष्यम् १० दीप्तिकांस्यम् ११ कास्यम् १२ । अस्य गुणाः तिक्तत्वम् । उष्णत्वम् । चक्षुर्हितका- रित्वम् । वातकफविकारनाशित्वम् । रूक्षत्वम् । कषायत्वम् रुचिकारित्वम् । लघुत्वम् । दीपनत्वम् । पाचनत्वम् । पथ्यत्वञ्च । इति राजनिर्घण्टः ॥ अम्ल- रसत्वम् । विशदत्वम् । लेखनत्वम् । सारकत्वम् । पित्तनाशित्वम् इति राजवल्लभः ॥ दृढदेहायुर्वृद्धि- कारित्वम् । इति सुखबोधः ॥ (“उपधातुर्भवेत् कांस्यं द्वयोस्तरणिरङ्गयोः । कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा जनैः । संयोगजप्रभावेण तस्यान्येऽपि गुणाः स्मृताः ॥ कांस्यङ्कषायन्तिक्तोष्णं लेखनं विशदं सरम् । गुरुनेत्रहितं रूक्षं कफपित्तहरम्परम्” ॥ इति भांवप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥) तत्शोधनमारणमाह । “अनेनैव विधानेन कांस्यं विड्गन्धलेपितम् । मारयेद्बुद्धिमान् तैद्यो मृतं भवति चूर्णवत्” ॥ अन्यच्च । “द्विक्षारं पञ्चलवणं सप्तधाम्लेन भावयेत् । कांस्यारकुटपत्राणि तेन कल्केन लेपयेत् । बद्ध्वा गजपुटे पच्याच्छुद्धिमायाति नान्यथा” ॥ अन्यच्च । “ताम्रवच्छोधन कृत्वा ताम्रवन्मारयेद्बुधः” ॥ अन्यच्च । “कज्ज्वलीं तत्समां दत्त्वा मर्द्दयेन्निम्बुकद्रवैः । एवं पुटत्रयेणैव निरुत्थं भस्म जायते” ॥ इति सुखबोधः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य¦ न॰ कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ्छलीपः। ताम्ररङ्गजधातुभेदे कंसशब्दे विवृतिः।
“न पादौधावयेत् कांस्ये कदाचिदपि भाजने” मनुः। अस्य शोध-नविधिर्भावप्र॰ उक्तो यथा--
“पत्तलीकृत्य पत्राणिकांस्यस्याग्नौ प्रतापयेत्। निषिञ्चेत् तप्ततप्तानि तैले तक्रेच काञ्जिके। गोमूत्रे च कुलत्यानां कषाये च त्रिधात्रिधा। एवं कांस्यस्य रीतेश्च विशुद्धिः सम्प्रजायते”। मारणविधिस्तत्रैव
“अर्कक्षीरेण सम्पिष्टो गन्धकस्तेनलेपयेत्। समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः। ततो-मूषापुटे धृत्वा पचेद् गजपुटेन च। एवं पुटद्वयात् कांस्यंरीतिश्च म्रियते ध्रुवम्” तस्य गुणाः यथा--
“कांस्यं कषायंतीक्ष्णोष्णं लेखनं विशदं सरम्। गुरु नेत्रहितं रूक्षंकफपित्तहरं परम्” भावप्र॰।
“कांस्यमुपहितसरोज-सापतत्” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य¦ mn. (-स्यः-स्यं) A goblet, a drinking vessel. n. (-स्यं)
1. White cop- per or brass, queen's metal, any amalgam zinc and copper.
2. A musical instrument, a sort of gong or plate of bell-metal struck with a stick or rod.
3. A measure: see कंस, &c. E. कसि to injure, ण्यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य [kāṃsya], a. [कंसाय पानपात्राय हितं कंसीयं तस्य विकारः यञ् छलोपः cf. P.IV.3.168] Made of white copper or bellmetal; न पादौ धावयेत्कांस्ये Ms.4.65.

स्यम् Bell-metal or white copper; Ms.5.114; Y.1.19.

A gong of bell-metal; Mb.4.

A kind of measure. -स्यः -स्यम् A drinking vessel (of brass), a goblet; Śi. 15.81. -Comp. -उपदोह a. giving a vesselful milk (a cow); Mb.3.186.11,13. -कारः (-री f.) a brazier, a worker in the bell-metal. कांस्यकाराः कलादाश्च Śiva. B.31.17. -तालः a cymbal. -दोह, -न a. giving a copper-pail of milk दत्त्वा धेनुं सुवृतां कांस्यदोहाम् Mb.13.17.33. सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्य-दोहनाः Rām.1.72.23.-नीलम्, -ली blue vitriol (as collyrium); Suśr.2.38.4.-पात्रम्, -पात्री, -भाजनम् a brass vessel, पुत्रा मे बहुक्षीर- घृतमोदनं कांस्यपात्र्यां भुञ्जीरन् Mbh. on P.VIII.2.3. -मलम् verdigris.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य mf( आ)n. (fr. कंस)consisting of white-copper or bell-metal or brass Ka1tyS3r. MBh. xiii , 94 , 91 R. Mn. iv , 65

कांस्य n. white-copper or bell-metal or brass , queen's metal , any amalgam of zinc and copper Mn. v , 114

कांस्य n. xi , 167 ; xii , 62 Ya1jn5. i , 190 Sus3r.

कांस्य n. a drinking vessel of brass , goblet S3a1n3khS3r. MBh. R.

कांस्य n. ( ifc. f( आ). ) Hcat. (See. AV. xviii , 3 , 17 )

कांस्य n. a kind of musical instrument (a sort of gong or plate of bell-metal struck with a stick or rod) L.

कांस्य n. a particular measure of capacity L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कांस्य न.
काँसे का पात्र, जिसमें मधुपर्क उड़ेला जाता है, आप.गृ.सू. 13.1०। कांस्यस्थ (? स्था) ल न. काँसे से निर्मित पात्र (बटलोई)।, मा.श्रौ.सू. 4.6.3

"https://sa.wiktionary.org/w/index.php?title=कांस्य&oldid=495548" इत्यस्माद् प्रतिप्राप्तम्