सामग्री पर जाएँ

काकण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकणम्, क्ली, (कु ईषत् कणति निमीलति इति । अच् काकणं गुञ्जाफलं तद्वदाकृतिरस्यास्तीति कृष्णरक्तचिह्णितत्वादस्य तथात्वम् ।) कुष्ठविशेषः । तस्य लक्षणम् । यथा, -- “यत् काकणन्तिकावर्णमपाकं तीव्रवेदनम् । त्रिदोषलिङ्गं तत्कुष्ठं काकणं नैव सिध्यति” ॥ इति माधवकरः ॥ (“काकणं तीव्रदाहरुक् ॥ “पूर्ब्बं रक्तञ्च कृष्णञ्च काकणन्तीफलोपमम् । कुष्ठलिड्गैर्युतं सर्व्वैर्नैकवर्णं ततो भवेत् ॥ दोषभेदीयविहितैरादिशेल्लिङ्गकर्म्मभिः” ॥ इति वाभटे निदानस्थाने १४ अः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकण¦ न॰ सुश्रुतोक्ते महाकुष्ठभेदे।
“महाकुष्ठान्यौडुम्बरर्ष्य-जिह्वकपालकाकणकपुण्डरीकदद्रुकुष्ठानीति” विभज्य।
“काकणन्तिकाफलसदृश्यान्यतीव रक्तकृष्णानि काकणकम्” इति, लक्षितम्। अत्र स्वार्थे कन्।
“सर्वैरेवोल्वणैर्दोषैः प्राहुःकाकणकं बुधाः” भावप्र॰ तन्निदानमुक्त्वा
“यत् काक-णन्तिकावर्णमपाकं तीव्रवेदनम्। त्रिदोषलिङ्ग तत् कुष्ठंकाकणं नैव सिध्यति” काकणन्तिका गुञ्जा गुञ्जावर्णत्वेनमध्ये कृष्णम्, अन्ते रक्तम् अथवा मध्ये रक्तम् अन्ते[Page1843-a+ 38] कृष्णम्। अपाकं स्वभावात्, त्रिदोषलिङ्गम् सर्वेषांकुष्ठानां त्रिदोषजत्वेऽपि उल्वणदोषत्रयलिङ्गम्” भावप्र॰लक्षितम्। अतएव पूर्ववाक्ये उल्वणैर्दोषैरित्युक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकण¦ n. (-णं) A leprosy with black and red spots, considered incur- able. E. काक the Gunja berry, deriv. irr. also with कन् affix काकणक। [Page169-b+ 60]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकणम् [kākaṇam], Leprosy with black and red spots.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकण n. ( g. गौरा-दिPa1n2. 4-1 , 41 )a kind of leprosy with black and red spots (so called from its similarity to the black and red seed of the plant Abrus precatorius)

काकण n. a small coin(= काकणि) L.

"https://sa.wiktionary.org/w/index.php?title=काकण&oldid=495562" इत्यस्माद् प्रतिप्राप्तम्