काकलि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकलिः, स्त्री, (कल् + इन् कलिः । कु ईषत् कलिः । कोः कादेशः ।) सूक्ष्ममधुरास्फुटध्वनिः । इत्य- मरटीकायां भरतः ॥ (“कोकिलकाकलिकूजित- कुञ्जम्” । इति शिष्टप्रयोगः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकलि(ली)¦ स्त्री कल--इन् ईषत् कलिः कोः कादेशः। कृदिकारान्तत्वात् वा ङीप्। सूक्ष्ममधुरास्फुटध्वनौ अमरः
“सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकरक-लकण्ठानां काकलीकलकलेन” दशकु॰।
“उन्मीलन्-मधुगन्धल्ब्धमधुपव्याधूतचूताङ्कुरक्रीडकोकिलकाकलीकल-कलैरुद्गीर्णकर्णज्वराः” सा॰ द॰। काकलं गलस्थोन्न-तप्रदेशाकारः अस्त्यस्य अच् गोरा॰ ङीष्। काकलाकारे-

२ स्तेयसाधने पदार्थे
“फणिमुखकाकलीसंदशकपुरुष-शीर्षकयोगचूर्ण्णयोगवर्त्तिकामानसूत्रकर्कटकरज्जुदीपभाज-नभ्रमरकरभकप्रभृत्यनेकोपकरणयुक्तोगत्वा कस्यचिल्लु-व्धेश्वरस्य गृहे सन्धिं छित्त्वा” दशकु॰। काकं काक-वर्ण्णमर्धफले लाति ला--क गौरा॰ ङीष्।

३ गुञ्जायाम्।
“काकलीमूलं गुञ्जामूलम्” ज्यो॰ त॰ रघु॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकलिः [kākaliḥ] ली [lī], ली f.

A low and sweet tone; अनुबद्ध- मुग्धकाकलीसहितम् U.3; Ṛs.1.8. प्रमदकोकिलकोमलकाकली Rām. Ch.4.2. काकलीप्रधानं च गीयते, तथा तर्कयामि Nāg.1. क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः S. D.

A musical instrument with a low tone used by thieves to ascertain whether a person is asleep or not; फणिमुखकाकली- संदंशक ... प्रभृत्यनेकोपकरणयुक्तः Dk.49. छेदात्समासु सकृदर्पितकाकलीषु Chārudattam 3.1.

Scissors.

the Gunjā plant.-Comp. -रवः the (Indian) cuckoo.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकलि f. a soft sweet sound( कल) Katha1s. R2itus.

काकलि f. N. of an अप्सरस्L.

"https://sa.wiktionary.org/w/index.php?title=काकलि&oldid=495588" इत्यस्माद् प्रतिप्राप्तम्