काकली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकली, स्त्री, (काकलि + कृदिकारान्तत्वात् वा ङीप् ।) सूक्ष्ममधरास्फटध्वनिः । इत्वमरः । १ । ७ । २ ॥ (यथा, गातगाविन्दे । १ । ४ । ११ । “उन्मीलन् मधुगन्धलुब्धमधुपव्याधूतचूताङ्कुर- क्रीडत्कोकिलकाकलीकलकलैरुद्गीर्णकर्णज्वराः । नीयन्ते पथिकैः कथं कथमपि ध्यानावघानक्षण- प्राप्तप्राणसमासमागमरसोल्लासैरमी वासराः” ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकली स्त्री।

सूक्ष्मध्वनिः

समानार्थक:काकली

1।7।2।1।1

काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे। कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु॥ नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः। स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते॥

पदार्थ-विभागः : , गुणः, शब्दः

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकली f. a low and sweet tone Bhartr2. i , 35

काकली f. a musical instrument with a low tone (for ascertaining whether a person is asleep or not) Das3. 71 , 1

काकली f. a kind of grape without a stone L.

"https://sa.wiktionary.org/w/index.php?title=काकली&oldid=495589" इत्यस्माद् प्रतिप्राप्तम्