काकादनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकादनी, स्त्री, (काकैरद्यते भुज्यतेऽसौ इति । काक + अद + कर्म्मणि ल्युट् ततो ङीप् च ।) गुञ्जा । इति शब्दरत्नावली ॥ श्वेतगुञ्जा । इति राजनिर्घण्टः ॥ वृक्षविशेषः । कालियाकडा इति भाषा । तत्पर्य्यायः । हिंस्रा २ गृध्रनखी ३ तुण्डी ४ काला ५ अहिंस्रा ६ कटुका ७ पाणिः ८ का- पालः ९ कुलिकः १० । इति रत्नमाला ॥ (अस्या- व्यवहारो यत्र तद्यथा, -- “विकङ्कतारग्वधकाकणन्ती काकादनीतापसवृक्षमूलैः । आलेपयेदेनम्” ॥ इति वैद्यकचक्रपाणिसंग्रहे गण्डमालाद्यधिकारे ॥ अस्याः पर्य्यायो यथा, भावप्रकाशस्य पूर्ब्बखण्डे १ भागे ॥ “श्वेता रक्तोच्चटा प्रोक्ता कृष्णला चापि सा स्मृता । रक्ता सा काकचिञ्ची स्यात् काकानन्तीच रक्तिका ॥ काकादनी काकपीलुः सा स्मृता काकवल्लरी” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकादनी¦ स्त्री काकैरद्यतेऽसौ अद--कर्म्मणि ल्युट्

६ त॰ङीप्

१ गुञ्जायाम् शब्दर॰।

२ श्वेतगुञ्जायाम् राजनि॰

३ कुलिकवृक्षे (कुलियाखाडा) वृक्षे रत्नमा॰।
“मद्येनाश्व-मारकगुञ्जाकाकादनीमूलकल्कनं पाययेत्” सश्रु॰ इयञ्चसुश्रुते
“कालेयकागुरुतिलपर्ण्णीत्याद्युपक्रमे”
“सुमनः काका-दनीलाङ्गलीत्यादिना”
“समासेन श्लेष्मसंशमनो वर्गः” इति श्लेष्मशमनतयोक्ता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकादनी¦ f. (-नी) The Gunja-plant: see काकचिञ्चा। E. काक, अदन food, ङीप् fem. aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकादनी/ काका f. id. g. गौरा-दिPa1n2. 4-1 , 41

काकादनी/ काका f. a white variety of the Abrus precatorius Sus3r.

काकादनी/ काका f. the plant Capparis sepiaria.

"https://sa.wiktionary.org/w/index.php?title=काकादनी&oldid=495596" इत्यस्माद् प्रतिप्राप्तम्