काकिणी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकिणी, स्त्री, (ककलौल्ये । ककते गणनाकाले चञ्चली- भवतीति । कक + णिनि + ङीप् । पृषोदरादि- त्वात् नस्य णः ।) पणचतुर्थांशः । पा~च गण्डा- कडि इति भाषा ॥ यथाह लीलावती । “वराटकानां दशकद्वयं यत् सा काकिणी” ॥) मानदण्डः । काठा नल इत्यादि भाषा । कृष्णला । कु~च इति भाषा । एकवराटी । एक कडा इति भाषा । (“तस्मात्पणं काकिणीं वा फलं पुष्पमथापि वा । प्रदद्याद् दक्षिणां यज्ञे यया स सफलो भवेत्” ॥ इति शुद्धितत्त्वे वृहस्पतिः ॥) उन्मानस्यांशकः । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकिणी¦ स्त्री
“काकिणी च चतुर्भागो माषकस्य पणस्यच” शु॰ त॰ नारदोक्ते

१ माषकचतुर्थभागे

२ पणचतुर्थभागेच।
“वराटकानां दशकद्वयं यत् सा काकिनी(णी)ताश्चपणश्चतस्रः” इति लीला॰।
“तस्मात् पणं काकिणीं वाफलं पुष्पमथापि वा। प्रदद्यात् दक्षिणां यज्ञे यया ससफलो भवेत्” शु॰ त॰ वृह॰। स्वार्थे कन्। काकिणिकातत्रार्थे
“क्कचिच्छिल्पिव्यवहारेण यत्किञ्चिद्धनमनेभ्यो वाकाकिणिकामात्रम्” भाग॰

१ ,

१४ ,

२ ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकिणी¦ f. (-णी)
1. A cubit, the forth part of a Danda or short pole.
2. The quarter of a Pana, a weight or a tale of shells equal to twenty Cowries.
3. A quarter of a Masha, a weight of silver or gold.
4. A Retti or small seed used as a weight.
5. A Cowri or shell used as a coin. E. कक to be unsteady, ल्युट् and ङीप् affixes; deriv. irr.; also the dental न being substituted, काकिनी।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकिणी f. a small coin or a small sum of money equal to twenty कपर्दs or cowries , or to a quarter of a पणPan5cat. Das3.

काकिणी f. a seed of the Abrus precatorius used as a weight L.

काकिणी f. the shell Cypraea moneta or a cowrie used as a coin L.

काकिणी f. a cubit , the fourth part of a दण्डor short pole L.

काकिणी f. a दण्डL.

काकिणी f. a part of a measure( उन्मानस्या-ंशक) L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकिणी स्त्री.
एक माप का नाम (वजन), श्रौ.को. (अं.) I.ii.564; आप.श्रौ.सू. 19.21.2; हि.श्रौ.सू. 22.4.2 = 2० कसुर्दिका 1/4 पण।

"https://sa.wiktionary.org/w/index.php?title=काकिणी&oldid=495603" इत्यस्माद् प्रतिप्राप्तम्