काकी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकी¦ स्त्री काक + जातित्वात् स्त्रियां ङीष्।

१ काकयोषितिकाकवर्ण्णत्वात्

२ वायसीलतायाम्

३ काकोल्याञ्च शब्दचि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकी f. a female crow Pa1n2. 6-3 , 42 Pat. on Va1rtt. 2 Pan5cat. Katha1s.

काकी f. personified as a daughter of कश्यपby ताम्राand mother of crows( Hariv. 222 ) and owls( MBh. i , 2620 )

काकी f. the plant काकोलीL.

काकी f. N. of one of the seven mothers of शिशु

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kākī : f.: A mythical female-crow.

Daughter of divine (devī) Tāmrā, she gave birth to owls 1. 60. 54-55.


_______________________________
*3rd word in right half of page p11_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kākī : f.: A mythical female-crow.

Daughter of divine (devī) Tāmrā, she gave birth to owls 1. 60. 54-55.


_______________________________
*3rd word in right half of page p11_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काकी&oldid=495606" इत्यस्माद् प्रतिप्राप्तम्