काकुत्स्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थः, पुं, (ककुत्स्थस्य नृपतेरपत्यम् । शिवादि- त्वात् ४ । १ । २१२ । अण् ।) श्रीरामचन्द्रः । इति रामायणम् ॥ (यथा, रघुः १२ । ४६ । “असज्जनेन काकुत्स्थः प्रयुक्तमथ दूषणम् । न चक्षमे शुभाचारः स दूषणमिवात्मनः” ॥ ककुत्स्थवंशोद्भवमात्रम् । अजराजार्थे यथा रघु- वंशे ६ । २ । “काकुत्स्थमालोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशम्” ॥ दशरथार्थे यथा रामायणे ६ । १०५ । १ । “प्रतिप्रयाते काकुत्स्थे महेन्द्रः पाकशासनः” ॥ ककुत्स्थ एव स्वार्थे अण् । पुरा किल महोक्षरूप- धारिणो महेन्द्रस्य ककुदि स्थित्वा असुरान् जितवानतोऽस्य तथात्वम् ।) पुरञ्जयराजः । इति त्रिकाण्डशेषः ॥ (विवरणन्तुककुत्स्थशब्दे द्रष्टव्यम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थ¦ पुंस्त्री ककुत्स्थस्यनृपस्यापत्यं शिवा॰ अण्। ककुत्-स्थवंश्ये स्त्रियां ङीप्। कुकुत्स्थशब्दे विवृतिः
“काकुत्-स्थमालोकयतां नृपाणाम्”
“तं विनिष्पिष्य काकुस्थो पुरादूषयति स्थलोम्”
“असज्जनेन काकुत्स्थःप्रयुक्तमथदूषणम्” रघुः।
“काकुत्स्थ ईषत्स्मयमान आस्त” भट्टिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थ¦ m. (-त्स्थः)
1. A name of RAMA.
2. The name of a sovereing, also Puranjaya. E. ककुद् pre-eminent, अण् affix, and स्थ who stays or is.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थः [kākutsthḥ], [ककुत्स्थस्यापत्यं, ककुत्स्थ-अण्] A descendant of ककुत्स्थ, an epithet of the kings of the solar dynasty; काकुत्स्थमालोकयतां नृपाणाम् R.6.2;12.3,46; see ककुत्स्थ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुत्स्थ m. ( g. शिवा-दिPa1n2. 4-1 , 112 )a descendant of ककुत्स्थR. ii , 110 , 28 Ra1jat.

काकुत्स्थ m. N. of अनेनस्MBh. iii , 13516

काकुत्स्थ m. of अजRagh. vi , 2

काकुत्स्थ m. of दश-रथR. i , 23 , 3

काकुत्स्थ m. of राम, i , 24 , 18 Ragh. xii , 46

काकुत्स्थ m. of लक्ष्मणR. iii , 49 , 22

काकुत्स्थ m. N. of a sovereign (also पुरंजय) L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀKUTSTHA : Śrī Rāma got the name Kākutstha be- cause he was born in the dynasty of Kakutstha. (See under Kakutstha).


_______________________________
*5th word in left half of page 367 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काकुत्स्थ&oldid=495608" इत्यस्माद् प्रतिप्राप्तम्