काकुद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काकुद् f. the hollow of the mouth , the palate( cf. ककुद्, Lat. cacu1men) RV. i , 8 , 7 ; vi , 41 , 2 and viii , 69 , 12

काकुद् f. ( Naigh. i , 11 Nir. v , 26. )

"https://sa.wiktionary.org/w/index.php?title=काकुद्&oldid=495610" इत्यस्माद् प्रतिप्राप्तम्