कागद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कागदम्, क्ली, (कागः काकवर्णः मस्यादिर्दीयते अत्र इति । काग + दा + घञर्थे आधारे कः । कस्य चित्तस्य आगदो विस्तारितभाषणं यत्र वा ।) लेखन- पत्रविशेषः । कागज इति आर्वी भाषा । यथा, “भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके । कागदे चाष्टगन्धेन पञ्चगन्धेन वा पुनः ॥ त्रिगन्धेनाथवैकेन विलिख्य धारयेन्नरः । पञ्च सप्तत्रिलोकैर्व्वा शोधितं कवचं शुभम्” ॥ इति श्रीघनानन्ददासविरचितमन्त्रकल्पद्रुमे हनू- मत्कवचम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कागद¦ न॰ कागःकाकवर्ण्णोमस्यादिर्दीयतेऽत्र दा--धञर्थे,ककागेन कागवर्णेन मस्यादिना दायति शुध्यति वा दै--शोधे[Page1856-a+ 38] क वा। लेखनाधारे पत्रभेदेतप्प{??}ष्प्पवर्ण्णमस्यादिदाना-धारत्वात् तेन शुद्धत्वाच्च तथात्वम्।
“भूर्जे वा वसने रक्तेक्षौमे वा तालपत्रके। कागदे वाऽष्टगन्धेन पञ्चगन्धेनवा पुनः। त्रिगन्धेनैकगन्धेन विलिख्य धारयेन्नरः” मन्त्रकल्पद्रुमे हनुम्त्कवचम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कागद n. paper (Hindustani काघश्).

"https://sa.wiktionary.org/w/index.php?title=कागद&oldid=495621" इत्यस्माद् प्रतिप्राप्तम्