काङ्क्षित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्षित¦ mfn. (-तः-ता-तं) Wished, desired. E. काक्षि to wish, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्षित [kāṅkṣita], p. p.

Wished, desired.

Expected. -ता, -तम् A wish, desire; अहं त्वरण्ये वत्स्यामि न मे राज्यस्य काङ्क्षिता Rām.2.34.28.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्षित mfn. wished , desired , longed for

काङ्क्षित mfn. expected MBh. R. Ragh.

काङ्क्षित mfn. considered , thought upon( dat. acc. ed. Bomb.) R. ii , 25 , 43

काङ्क्षित n. wish , desire R. v , 29 , 9.

"https://sa.wiktionary.org/w/index.php?title=काङ्क्षित&oldid=495624" इत्यस्माद् प्रतिप्राप्तम्