काङ्क्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्ष् [kāṅkṣ], 1 P. (काङ्क्षति, काङ्क्षित) (epic Ātm. also).

To wish, desire, long for; यत्काङ्क्षन्ति तपोभिरन्यमुनय- स्तस्मिंस्तपस्यन्त्यमी Ś.7.12; न शोचति न काङ्क्षति Bg.12.7; न काङ्क्षे विजयं कृष्ण Bg.1.32; R.12.58; Ms.2.242.

To expect, wait for.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काङ्क्ष् (connected with कम्) cl.1 P. काङ्क्षति( चकाङ्क्ष, अकाङ्क्षीत्Dha1tup. xvii , 16 ), ep. also A1. ते, to wish , desire , long for , hope for (with acc. ) , expect , wait for , await (with acc. ) , strive to obtain , look for anything( dat. ) A1s3vS3r. Mn. MBh. R. Bhag. Megh. Sus3r. : Caus. काङ्क्षयति, अचकाङ्क्षत्Pat. on Pa1n2. 7-4 , 1 Va1rtt. 1: Desid. चिकाङ्क्षिषति: Intens. चाकाङ्क्ष्यतेand चाकांष्टि.

"https://sa.wiktionary.org/w/index.php?title=काङ्क्ष्&oldid=269643" इत्यस्माद् प्रतिप्राप्तम्