काज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काजम् [kājam], A wooden hammer; प्लवे कठिनकाजं च रामश्चक्रे समाहितः Rām.2.55.17.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काज n. a wooden hammer A1p. R. ii , 55 , 17.

"https://sa.wiktionary.org/w/index.php?title=काज&oldid=495635" इत्यस्माद् प्रतिप्राप्तम्