काञ्चनी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनी, स्त्री, (काञ्चते दीप्यते अनया । करणे ल्युट् ङीप् ।) हरिद्रा । इति मेदिनी ॥ स्वर्णक्षीरी- वृक्षः । गोरोचना । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनी स्त्री।

हरिद्रा

समानार्थक:निशाह्वा,काञ्चनी,पीता,हरिद्रा,वरवर्णिनी

2।9।41।1।2

निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी। सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनी¦ स्त्री काञ्चते दीप्यतेऽनया काचि--दीप्तौ करणे ल्युट्ङीप्।

१ हरिद्रायाम् मेदि॰

२ गोरोचनायाम्। काञ्चनंतद्वर्णः क्षीरेऽस्याः ङीष्।

३ स्वर्णक्षीरिणीवृक्षे च राजनि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनी [kāñcanī], 1 Turmeric; ग्रन्थिकं च पलां चव्यं काञ्चनीमथ सैन्धवम् Śiva. B.3.16.

A kind of tree (स्वर्णक्षारी); (Mar. सोनटक्का).

A yellow pigment (Mar. पिवडी).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्चनी f. turmeric L.

"https://sa.wiktionary.org/w/index.php?title=काञ्चनी&oldid=495645" इत्यस्माद् प्रतिप्राप्तम्