काञ्ची

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्ची, स्त्री, (काञ्चि, “कृदिकारान्तत्वात्” वा ङीष् ।) स्त्रीकट्याभरणम् । चन्द्रहार गोट् इत्यादि भाषा । तत्पर्य्यायः ॥ मेखला २ सप्तकी ३ रसना ४ सार- सनम् ५ । इत्यमरः । २ । ६ । १०८ ॥ काञ्चिः ६ रशना ७ कक्षा ८ कक्ष्या ९ सप्तका १० सार- शनम् ११ रसनम् १२ बन्धनम् १३ । इति शब्द- रत्नावली ॥ (“वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः” ॥ इति मेघदूते । ३० ॥) केचित्तु एकयष्टिर्भवेत् काञ्ची मेखला त्वष्टयष्टिका । रसना षोडश ज्ञेया कलापः पञ्चविंशकः” ॥ इति पठन्ति इह त्वभेदात् पर्य्यायता । इति तट्टीका ॥ मोक्षदसप्तपुर्य्यन्तर्गतपुरीविशेषः । इति मेदिनी ॥ (यदुक्तम् । “अयोध्या मथुरा माया काशी काञ्ची अवन्तिका । पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः” ॥ इयं हि कूर्म्मविभागे दक्षिणस्यां दिशि स्थिते द्राविडदेशे अनुमीयते ॥) गुञ्जा । इति विश्वः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्ची स्त्री।

स्त्रीकटीभूषणम्

समानार्थक:मेखला,काञ्ची,सप्तकी,रशना,सारसन,कक्ष्या

2।6।108।2।2

साक्षराङ्गुलिमुद्रा स्यात्कङ्कणं करभूषणम्. स्त्रीकट्यां मेखला काञ्ची सप्तमी रशना तथा॥

पदार्थ-विभागः : आभरणम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्ची¦ f. (-ञ्ची)
1. A woman's zone or girdle.
2. The name of an ancient city situated in the peninsula, and one of the seven sacred cities of the Hindus.
3. A plant, (Abrus precatories:) see गुञ्जा। E. कचि to bind or shine, इन् or ङीष् affixes; whence also काञ्चि।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्ची f. (fr. कच्; See. काञ्चि)a girdle (especially a woman's zone or girdle furnished with small bells and other ornaments , रशना) R. Ragh. Megh. BhP. Sus3r.

काञ्ची f. the plant Abrus precatorius L.

काञ्ची f. N. of an ancient city (one of the seven sacred cities of the Hindus , now Konjivaram , not very far from Madras = काञ्ची-वरम्, -पुरम्RTL. p.446 ) VarBr2S. BhP. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a R. in the केतुमाल continent. M. ४४. १८.
(II)--a R. of the भद्रा. वा. ४३. २५.
(III)--visited by बलराम; फलकम्:F1:  भा. X. ७९. १४.फलकम्:/F visited by Agastya; also वारणशैलेन्द्र and एकाम्रनिलय। विष्णु Hayagri1va appeared before Agastya. फलकम्:F2:  Br. IV. 5. 6-१०; 7-१०.फलकम्:/F A वैष्णव क्षेत्र with शिव सान्निध्यम्। Prayers of ब्रह्मा, to लक्ष्मी and विष्णु requested to reside here. Here were celebrated. शिव's marriage, Brahma's with वाणी, and विष्णु with कमला. But ब्रह्मा subsequently left this. फलकम्:F3:  Ib. IV. ३९ (whole): ४०. १६, ५९, ८२-91.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀÑCĪ (KĀNCĪPURA) : This was the capital city of the Cola Kings. This city was also called “Kāncīvaram”. It is mentioned among the holy cities. (M.B. Udyoga Parva, Chapter 161, Verse 21).


_______________________________
*6th word in left half of page 384 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=काञ्ची&oldid=495649" इत्यस्माद् प्रतिप्राप्तम्