काञ्जी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जी, स्त्री (कं जलं अनक्ति । क + अन्ज + कर्म्मणि + अण् । गौरादित्वात् ङीष् ।) महाद्रोणावृक्षः । इति राजनिर्घण्टः ॥ काञ्जिकम् । इत्यमरटीका ॥ (“तुम्बीवीजं सौद्भिदस्तु काञ्जीपिष्टं गुडीत्रयम् । अर्शोहरं गुदस्थं स्याद्दधिमाहिषमश्नुतः” ॥ इति तु काञ्जिकार्थे ज्ञेयम् ॥ इति वैद्यकचक्रपाणि- संग्रहे अर्शोऽधिकारे ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जी¦ स्त्री कं जलमनक्ति अन्ज--अण् उप॰ स॰ गौरा॰ङीष् पा॰, मुग्ध॰ षण् ईप्। महाद्रोणीवृक्षे राजनि॰

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काञ्जी f. sour gruel( काञ्जिक) L.

काञ्जी f. N. of a plant( महा-द्रोण) L.

"https://sa.wiktionary.org/w/index.php?title=काञ्जी&oldid=495656" इत्यस्माद् प्रतिप्राप्तम्