काठिन्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठिन्यम्, क्ली, (कठिनस्य भावः । कठिन + ष्यञ् ।) कठिनता । यथा । “सीते मा कुरु सम्भ्रमञ्च मृदुना काठिन्यमङ्गीकृतम्” । इत्युद्भटः ॥ (यथा च कुमारे । ६ । ७३ । “काठिन्यं म्थावरे काये भवता सर्व्वमर्पितम्” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठिन्य¦ n. (-न्यं)
1. Hardness.
2. Difficulty, obscurity.
3. Sternness, severity. E. कठिन hard, and ष्यञ् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काठिन्य n. hardness , rigidity , stiffness , sternness , severity (N. of a disease) S3a1rn3gS.

काठिन्य n. firmness of character , difficulty , obscurity (of style) Comm. on Pa1n2. 6-1 , 24 Vop. xiii , 1 S3ak. 63 Kum. BhP.

काठिन्य n. error for कठिल्लLalit. xliv , 7.

"https://sa.wiktionary.org/w/index.php?title=काठिन्य&oldid=495662" इत्यस्माद् प्रतिप्राप्तम्