काण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काणः, पुं, (कणति एकचक्षुर्निमीलतीति । कण सं- ज्ञायां कर्त्तरि घञ् ।) काकः । इति मेदिनी ॥

काणः, त्रि, (कणति एकचक्षषा पश्यति । कण् + घञ् ।) एकचक्षुः । इति मेदिनी ॥ काणा इति भाषा । (यथा, मनुः । ३ । २४२ । “खञ्जोवा यदिवा काणो दातुः प्रेष्योऽपि वा भवेत्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण¦ पुं स्त्री कण--निमीलने संज्ञायां कर्त्तरि घञ्।

१ काकेमेदि॰ स्त्रियां जातित्वात् ङीष्।

२ एकचक्षुर्युक्ते त्रि॰। काणत्वञ्च चक्षुरिन्द्रियशून्यैकगोलकवत्त्वम्।
“पौन-र्भवश्च काणश्च यस्योपपतिर्गृहे”
“वीक्ष्यान्धो नवतेः काणःषष्टेः श्वित्री शतस्य तु” अपाङ्क्तेयकथने मनुः।
“खञ्जो वा यदि वा काणो दातुः प्रेष्योऽपि वा भवेत्”
“काणं वाप्यथवा खञ्जमन्यं वापि तथाविधम्। तथ्ये-नापि ब्रुवन् दाप्यो दण्डं कार्षापणं वरम्” मनुः। अस्य निरुक्ते

६ अ॰
“अदायिकाणे विकटे” इत्यृचमधि-कृत्य अन्याऽपि निरुक्तिर्दर्शिता यथा--
“अदायिनि काणेविकटे विक्रान्तदर्शने इत्यौपमन्यवः। कणतेर्वा स्यादणू-भावकर्मणः। कणतिः शब्दाणूभावे भाष्यतेऽनुकण-तीति मात्राणूभावात् कणादर्शनाणूभावात् काणः” इति
“परोपहासकृत् काणो गां दद्यात् स समौक्तिकाम्” शाता॰परोपहासकर्मविपाकः काणत्वमुक्तम्। मनुना तु दीप-निर्वाणकर्म्मविपाकत्वमुक्तम्।
“दीपहर्त्ता भवेदन्धः काणोनिर्वापको भवेत्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण¦ mfn. (-णः-णा-णं) One-eyed, monoculous. m. (-णः) A crow E. कण् to sound, &c. अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण [kāṇa], a. [कण् निमीलने कर्तरि घञ् Tv.]

One-eyed; अक्ष्णा काणः Sk; काणेन चक्षुषा किं वा H. Pr.12; Ms.3.155.

Perforated, broken (as a cowrie); प्राप्तः काणवराटको$पि न मया तृष्णे$धुना मुञ्च माम् Bh.3.4; अक्षि काणमक्य Mbh. on II.3.2. (Mar. फुटकी कवडी). -णः A crow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण mf( आ)n. ( etym. doubtful ; g. कडारा-दि)one-eyed , monoculous( अक्ष्णा काणः, blind of one eye Comm. on Pa1n2. 2-1 , 30 and 3 , 20 ) RV. x , 155 , 1 AV. xii , 4 , 3 TS. ii , 5 , 1 , 7 Mn. MBh.

काण mf( आ)n. pierced , perforated (as a cowrie perforated or broken by insects) Comm. on Pa1n2. 2-3 , 20 Hit. Pan5cat. Bhartr2. iii , 5

काण mf( आ)n. " having only one loop or ring " and " one-eyed " Pan5cat.

काण m. a crow L.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काण वि.
काना, कनखी दृष्टि वाला (घोड़ा), बौ.श्रौ.सू. 15.8 ः 14; ला.श्रौ.सू. 8.5.16; का.श्रौ.सू. 22.3.19 (काणखोर- कूट-वण्डा-हुतमिश्रा नवनव दक्षिणा ददाति लिड्गानाम्)।

"https://sa.wiktionary.org/w/index.php?title=काण&oldid=495663" इत्यस्माद् प्रतिप्राप्तम्