कातन्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातन्त्र¦ न॰ ईषत्तन्त्रमस्य कोः कादेशः। कालापकव्याकरणेतच्च कार्त्तिकेयप्रसादेन सर्ववर्मणा कृतं यथोक्तं वृहत्-कथासारे सर्ववर्माभ्यभाषतेत्युपक्रमे
“ततोऽन्तःपभणातेन स्कन्देन मम दर्शनम्। दत्तं तत्र प्रविष्टा मे मुखेमूर्ता सरस्वती। अथासौ भगवान् साक्षात् षड्भि-राननपङ्कजैः।
“सिद्धोवर्णसमाम्नायः” इति सूत्रमुदैरयत्। तच्छ्रुत्वैव मनुष्यत्वसुलभाच्चापलात् परम्। उत्तरं सूत्रमभ्युह्य स्वयमेव मयोदितम्। अथा-ब्रवीत् स देवो मां नावदिष्यः स्वयं यदि। अमविष्य-दिदं शास्त्रं पाणिरीयोपमर्दकम्। अधुना स्वल्पतन्त्रलात्[Page1862-a+ 38] कातन्त्राख्यं भविष्यति। मद्वाहनकलापस्य नाम्ना काला-पकं तथा। इत्युक्त्वा शब्दशास्त्रं तत्प्रकाश्याभिनवंलघु। साक्षादेव स मां देवः पुनरेवमभाषत”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातन्त्रम् [kātantram], N. of a grammar (said to have been written by Śarvavarman through the favour of Kārttikeya).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कातन्त्र/ का-तन्त्र n. N. of a grammar , also called कलापक, or प-सूत्रor कौमारव्याकरण(composed by श्री-शर्ववर्मन्" after the सूत्रcomposed by भगवत्- कुमार, and at his command ")

कातन्त्र/ का-तन्त्र m. pl. the followers of the कातन्त्रgrammar.

"https://sa.wiktionary.org/w/index.php?title=कातन्त्र&oldid=495689" इत्यस्माद् प्रतिप्राप्तम्