कानक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानकम्, क्ली, (कनकं फलमिव उग्रं फलं अस्त्यस्य । कनक + अण् ।) जयपालवीजम् । अस्य गुणाः । तीक्ष्णत्वम् । उष्णत्वम् । सारकत्वम् । उत्क्लेद- कारित्वञ्च । इति राजवल्लभः ॥ (वैद्यकचक्रपाणि- संग्रहे वृहत्सिंहनादगुग्गुलौ व्यवहारोऽस्य यथा । “सहस्रं कानकफलं सिद्धे संचूर्ण्य निक्षिपेत् । ततो माषद्वयं जग्ध्वा पिबेत्तप्तजलादिकम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानक¦ त्रि॰ कनकस्येदमण्।

१ कनकसम्बन्धिनि। कनकं फल-मिव उग्रं फलम स्त्यस्य अण्। जयपालवोजे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानक¦ n. (-कं) The seed of the croton.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानक [kānaka], a. [कनक-अण्] Golden. -कम् The seed of a plant (जयपाल-बीज).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानक mfn. (fr. कनक) , golden Sus3r. i , 99 , 5

कानक n. the seed of Croton Jamalgota L.

"https://sa.wiktionary.org/w/index.php?title=कानक&oldid=495709" इत्यस्माद् प्रतिप्राप्तम्