कानन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काननम्, क्ली, (कं जलं अननं जीवनमस्य । यद्वा कानयति दीपयति । कनदीप्तौ + णिच् + ल्युट् ।) वनम् । (यथा, मेघदूते ४४ । “शीतो वायुः परिणमयिताकाननोडुम्बराणाम्” ॥ कस्य ब्रह्मणः आननं मुखम् ।) ब्रह्मणो मुखम् । गृहम् । इति मेदिनी ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानन नपुं।

वनम्

समानार्थक:अटवी,अरण्य,विपिन,गहन,कानन,वन,सत्र,दव,दाव

2।4।1।1।5

अटव्यरण्यं विपिनं गहनं काननं वनम्. महारण्यमरण्यानी गृहारामास्तु निष्कुटाः॥

अवयव : वृक्षः

 : महावनम्, गृहोपवनम्, कृत्रिमवृक्षसमूहः, सर्वोपभोग्यवनम्

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानन¦ न॰ कन--दीप्तौ णिच् ल्युट् ल्यु वा।

१ वने,

२ गृहे,कस्य ब्रह्मण आननम्।

३ ब्रह्मणो मुखे च मेदि॰।
“छन्नो-पान्तः परिणतफलच्योतिभिः काननाम्रैः
“शीतोवायुःपरिणमयिता काननौदुम्बराणाम्” मेघ॰।
“सकाननानिष्पततीव भूमिः”
“पुण्यगन्धेन काननम्” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानन¦ nf. (-नं-नी)
1. A forest, a grove.
2. The face of BRAHMA.
3. A house. E. कनि to shine, in the causal form, and ल्युट् affix, or क BRAHMA, and आनन a face.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काननम् [kānanam], 1 A forest, a grove; R.12.27,13.18; छन्नोपान्तः परिणतफलज्योतिभिः काननाम्रैः Me.18,44; काननावनि forest-ground.

The mouth of Brahmā.

A house. cf. काननं विपिने गेहे परमेष्ठिमुखे$पि च Med. -Comp. -अग्निः wild fire, conflagration. -अरिः a species of the mimosa tree (शमी). -ओकस् m.

an inhabitant of a forest.

a monkey.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कानन n. (said to be fr. कन्)a forest , grove (sometimes in connection with वन) R. Nal. Ragh. Pan5cat. Sus3r.

कानन n. ( ifc. f( आ). R. Ragh. )

कानन n. a house L.

कानन/ का n. (fr. 3. क+ आनन) , the face of ब्रह्माL.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kānana : m. (pl.): Name of a people.

On the third day of the war, Kānanas were stationed at the left wing of the Garuḍavyūha of the Kaurava army (gāruḍam ca mahāvyūhaṁ cakre) 6. 52. 2; (kānanāś ca…vāmaṁ pakṣam upāśritāḥ) 6. 52. 9.


_______________________________
*5th word in right half of page p652_mci (+offset) in original book.

previous page p651_mci .......... next page p653_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kānana : m. (pl.): Name of a people.

On the third day of the war, Kānanas were stationed at the left wing of the Garuḍavyūha of the Kaurava army (gāruḍam ca mahāvyūhaṁ cakre) 6. 52. 2; (kānanāś ca…vāmaṁ pakṣam upāśritāḥ) 6. 52. 9.


_______________________________
*5th word in right half of page p652_mci (+offset) in original book.

previous page p651_mci .......... next page p653_mci

"https://sa.wiktionary.org/w/index.php?title=कानन&oldid=495710" इत्यस्माद् प्रतिप्राप्तम्