सामग्री पर जाएँ

कान्तिकर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिकर¦ mfn. (-रः-री-रं) Beautifying, illumining, making handsome or splendid. E. कान्ति, and कर what makes. [Page172-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिकर/ कान्ति--कर mfn. causing beauty , beautifying , illuminating W.

"https://sa.wiktionary.org/w/index.php?title=कान्तिकर&oldid=495721" इत्यस्माद् प्रतिप्राप्तम्