कान्तिद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिदम्, क्ली, (कान्तिं द्यति नाशयतीति । कान्ति + दो + क ।) पित्तम् । इति शब्दचन्द्रिका ॥ (कान्तिं ददातीति । कान्ति + दा + कः ।) शोभादायके त्रि ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिद¦ न॰ कान्तिं ददाति दा--क।

१ पित्ते धातौ शब्द च॰तस्य तैजसत्वात् तथात्वम्। तेजसश्च यथा कान्तिकरत्वंतथा कान्तिशब्दे उदाहृतसुश्रुतवाक्ये दर्शितम्।

२ घृतेच।

३ शोभादायकमात्रे त्रि॰ कान्तिकरादयोऽप्यत्र।

४ सोमराज्यां स्त्री राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिद¦ mfn. (-दः-दा-दं) Beautifying, illuminating. n. (-दं) Bile, the bilious humour. E. कान्ति light, splendor, &c. and द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिद/ कान्ति--द mfn. giving beauty , beautifying , adorning W.

कान्तिद/ कान्ति--द n. bile , bilious humor L.

"https://sa.wiktionary.org/w/index.php?title=कान्तिद&oldid=495722" इत्यस्माद् प्रतिप्राप्तम्