कान्तिमत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिमत्¦ कान्तिरस्त्यस्य मतुप्।

१ कान्तियुक्ते।
“उपमान-मभूत् विलासिनां करणं यत्तव कान्तिमत्तया” कुमा॰।
“शेषैः पुण्यैर्हृतमिव दिवः कान्तिमत् खण्डमेकम्” मेघदू॰स्त्रियां ङीप्
“कला च सा कान्तिमती कलाभृतः” कुमा॰।

२ अप्सरोभेदे स्त्री
“वपुष्मती कान्तिमती लीलावत्युत्पला-वती” काशी॰ अप्सरोनामकथने।

३ चन्द्रे पु॰ कान्तिनाम-कलावत्त्वात् तस्य तथात्वम्।

४ कामदेवभेदे राघवभ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिमत्¦ mfn. (-मान्-मती-मत्)
1. Splendid.
2. Beautiful. E. कान्ति, and मतुप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिमत् [kāntimat], a. Lovely, beautiful, splendid; कला च सा कान्तिमती कलावतः Ku.4.5,5.71; Me.3. -m. The moon.

N. of Cupid.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिमत्/ कान्ति--मत् mfn. lovely , splendid R. Kum. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=कान्तिमत्&oldid=270873" इत्यस्माद् प्रतिप्राप्तम्