सामग्री पर जाएँ

कान्तिहर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिहर¦ mfn. (-रः-री-रं) Dimming, dulling, making dull or ugly. E. कान्ति, and हर what removes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कान्तिहर/ कान्ति--हर mfn. destroying beauty , making ugly , dulling , dimming W.

"https://sa.wiktionary.org/w/index.php?title=कान्तिहर&oldid=495725" इत्यस्माद् प्रतिप्राप्तम्