कापुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापुरुषः, पुं, (कुत्सितः पुरुषः । “विभाषा पुरुषे” । ६ । ३ । १०६ । इति कोःकादेशः ।) कुपुरुषः । कुत्सितपुरुषः । इति व्याकरणम् ॥ यथा हितो- पदेशे ॥ “उद्योगिणं पुरुषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापुरुष¦ पु॰ कुत्सितः पुरुषः कोः का।

१ कुत्सिते पुरुषे
“शत्रोर्विख्यातवीर्य्यस्य व्यञ्जनीयस्य विक्रमैः। पश्यतोयुद्ध-लुब्धोऽहं कृतः कापुरुषस्त्वया” रामा॰ कापुरुषस्येदमण्।

२ कुत्सितपुरुषसम्बन्धिनि त्रि॰।
“स्त्रीषु शौर्य्यमनथासुपरदारप्रधर्षक!। कृत्वा कापुरुषं कर्म्म शूरोऽहमितिमन्यसे” रामा॰। स्त्रियां ङीप्। ब्राह्मणादि॰ भावेकर्म्मणि च ष्यञ्। कापुरुष्य तद्भावे तत्कर्म्मणि च न॰। [Page1888-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापुरुष¦ m. (-षः) A mean contemptible man, a coward, a wretch. E. का for कु bad, vile, पुरुष a man.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापुरुषः [kāpuruṣḥ], A mean contemptible fellow, coward, wretch; तां कापुरुषदुस्तरां युद्धभूमिमयीं नदीम् Rām.6.58.32. सुसंतुष्टः कापुरुषः स्वल्पकेनापि तुष्यति Pt.1.25,361.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कापुरुष/ का-पुरुष m. (fr. 2. काPa1n2. 6-3 , 106 Vop. vi , 94 ), a contemptible man , coward , wretch R. Pan5cat. Hit.

कापुरुष/ का-पुरुष mf( आ)n. unmanly , cowardly , miserable Hariv. R. vi , 88 , 13.

"https://sa.wiktionary.org/w/index.php?title=कापुरुष&oldid=495746" इत्यस्माद् प्रतिप्राप्तम्