सामग्री पर जाएँ

काबर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काबर¦ पु॰ कुत्सितो बन्धः कोः का वेदे पृषो॰। कुत्सितबन्धे।
“श्रवस्युं शुष्मं काबरं बध्रिं कण्वन्तु बन्धुरः”।
“शुनांकपिरिव दूषणो बन्धरा काबरस्य च” दुष्टौ हित्वा भर्त्-स्यामि दूषयिष्यामि काबरम्” अथ॰

३ ।

९ ।

३ ।

४ ।

५ ।

"https://sa.wiktionary.org/w/index.php?title=काबर&oldid=495753" इत्यस्माद् प्रतिप्राप्तम्