कामकाम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकाम¦ त्रि॰ कामं काम्यं कामयते कम--णिङ्--अण्उप॰ स॰। अभीष्टकामे
“एवं त्रयीधर्ममनुप्रपन्नाः गतागतंकामकामा लभन्ते” गीता। णिनिः कामकामीत्यप्यत्र।
“आपूर्य्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत्। तद्वत् कामा यं प्रविशन्ति सर्व्वे, स शान्तिमाप्नोति नकामकामी” गीता। स्त्रियां ङीप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकाम/ काम--काम mfn. " wishing wishes " , having various desires or wishes , following the dictates of passion TA1r. i , 31 , 1 MBh. iii , 11256 Bhag.

"https://sa.wiktionary.org/w/index.php?title=कामकाम&oldid=271254" इत्यस्माद् प्रतिप्राप्तम्