कामकार

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकार¦ त्रि॰ कामं काम्यं करोति कृ--अण् उप॰ स॰।

१ काम्यनिष्पादके। कारः करणं

३ त॰।

२ कामेन इच्छयाफलाभिसन्धिना करणे पु॰।
“अयुक्तः कामकारेण फले सक्तोनिबध्यते” गीता
“अग्निहोत्र्यपविध्याग्नीन् ब्राह्मणःकामकारतः”।
“कामकारकृतेऽप्याहुरेके श्रुतिनिदर्शनात्” मनुः।
“यः शास्त्रविधिमुत्सृज्य वर्त्तते कामकारतः,गीता। कामचारत इति पाठान्तरम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकार¦ mfn. (-रः-री-रं) Following one's inclinations. m. (-रः) Desire, the operation or influence of desire. E. काम, and कार act, who acts.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकार/ काम--कार mfn. fulfilling the desires of any one( gen. ) R. vii , 63 , 8

कामकार/ काम--कार m. the act of following one's own inclinations , spontaneous deed , voluntary action , acting of one's own free will , free will Mn. MBh. R. Bhag.

"https://sa.wiktionary.org/w/index.php?title=कामकार&oldid=271260" इत्यस्माद् प्रतिप्राप्तम्