कामकारतस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकारतस्¦ ind. According to one's desires, following one's inclinations, indulging desire. E. कामकार, and तसि aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकारतस्/ काम--का ind. according to one's desires or inclinations , willingly , spontaneously Mn. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=कामकारतस्&oldid=271266" इत्यस्माद् प्रतिप्राप्तम्