कामकेलि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकेलिः, त्रि, (कामे तद्धेतुकरतौ केलिर्यस्य ।) षिङ्गः । इति त्रिकाण्डशेषः ॥ (कामनिमित्ता केलिः ।) सुरते पुं । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकेलि¦ पु॰ कामे तद्धेतुकरतौ केलिर्यस्य।

१ जारे त्रिका॰। कर्म॰।

२ सुरते हेमच॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकेलि¦ mfn. (-लिः-लिः-लि) Libidinous, wanton. m. (-लिः)
1. Copulation.
2. Amorous sport. E. काम love, desire, केलि play, sport.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामकेलि/ काम--केलि m. " love-sport " , amorous sport , sexual intercourse L.

कामकेलि/ काम--केलि m. the विदूषकof the drama L.

कामकेलि/ काम--केलि mfn. having amorous sport , wanton L.

"https://sa.wiktionary.org/w/index.php?title=कामकेलि&oldid=271287" इत्यस्माद् प्रतिप्राप्तम्