कामचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचार¦ त्रि॰ पु॰ कामेन स्वेच्छया चारः चर + घञ्। यथेच्छाचरणे
“न कामचारोमयि शङ्कनीयः” रघुः। [Page1892-b+ 38]
“तञ्चेदभ्युदयात् सूर्य्यः शयानं कामचारतः” मनुः। चर णिच्--अच्

३ त॰। कामे{??} गवादेश्चारणे
“पथिग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते। अकामतः, काम-चारे चौरवद्दण्डमर्हति” याज्ञ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचार¦ mfn. (-रः-री-रं) Following one's own pleasure, unchecked, un- restrained. m. (-रः) Following one's own wishes or pleasure, sensuality, selfishness. E. काम, and चार practice.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचार/ काम--चार mf( आ)n. moving freely , following one's own pleasure , unrestrained MBh.

कामचार/ काम--चार m. free unrestrained motion , independent or spontaneous action

कामचार/ काम--चार m. the following one's own desires , sensuality , selfishness S3Br. ChUp. Ya1jn5. ii , 162 Katha1s. Comm. on Pa1n2. 1-4 , 96 Ragh.

"https://sa.wiktionary.org/w/index.php?title=कामचार&oldid=495764" इत्यस्माद् प्रतिप्राप्तम्