कामचारिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचारी, [न्] त्रि, (कामेन स्वेच्छया चरति । काम + चर + णिनिः ।) कामुकः । (यथा “पुरन्दरं च जानीते परस्त्रीकामचारिणम्” ॥ इति महाभारतम् ॥) स्वच्छन्दः ॥ कलविङ्कः । इति मेदिनी ॥

कामचारी, [न्] पुं, (कामेन इच्छानुसारेण चरति विहरति । काम + चर + णिनिः ।) गरुडः । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचारिन्¦ त्रि॰ कामेन चरति चर--णिनि।

१ कामुके

२ यथे-ष्टाचारवति च
“न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे काम-चारिन्!” मेघ॰। स्त्रियां ङीप्।

३ चटके मेदि॰। तस्याति-कामित्वात् तथात्वम्। स्त्रियां ङीप्

४ गरुडे पु॰ शब्दरत्ना॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचारिन्¦ mfn. (-री-रिणी-रि)
1. Desirous, libidinous.
2. Self-willed. m. (-री)
1. A sparrow.
2. A name of GARUDA the bird of VISHNU. E. काम desire, and चारिन् who goes, from चर् with णिनि affix; also with ण्बुल् affix, कामचारक।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामचारिन्/ काम--चारिन् mfn. moving or acting at pleasure , acting unrestrainedly MBh. R. Megh.

कामचारिन्/ काम--चारिन् mfn. indulging the desires , behaving libidinously( पर-स्त्री-काम-चारिन्, lusting after the wife of another) MBh. xiii , 2265

कामचारिन्/ काम--चारिन् m. N. of a यक्षKatha1s.

कामचारिन्/ काम--चारिन् m. a sparrow( चटक) L.

कामचारिन्/ काम--चारिन् m. N. of गरुडL.

कामचारिन्/ काम--चारिन् m. an Artemisia Npr.

"https://sa.wiktionary.org/w/index.php?title=कामचारिन्&oldid=271371" इत्यस्माद् प्रतिप्राप्तम्