कामद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामदः, त्रि, (कामं अभिलाषं ददाति । काम + दा + कः ।) कामदाता । अभिलाषदः । इति मेदिनी ॥ (यथा हेः रामायणे २ । ३३ । ७ । “ऐश्वर्य्यस्य रसज्ञः सन् कामानाञ्चैव कामदः” ॥ कामं कामस्य रूपं स्वसौन्दर्य्येण द्यति अवखण्ड- यतीति । यद्वा कामं मदनं द्यति नाशयतीति । ऊर्द्ध्वरेतस्त्वादस्य तथात्वम् । काम + दो + कः । कार्त्तिकेयः । यथा, महाभारते ३ । २३१ । ४ । “कामजित् कामदः कान्तः सत्यवाग्मुवनेश्वरः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामद¦ त्रि॰ कामान् ददाति दा--क।

१ अमीष्टदायके,

२ काम-धेनौ स्त्री मेदि॰ भक्तानां कामपूरके

३ परमेश्वरे पु॰। कामं कामरूपं सौन्दर्य्येण द्यति दो--अवखण्डने--क।

४ कार्त्तिकेये।
“कामजित् कामदः कान्तः” भा॰ व॰

२३

१ अ॰। कार्त्तिकेयनामकथने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामद¦ mfn. (-दः-दा-दं) Giving what is wished, granting one's desires. f. (-दा) A fabulous cow, the cow of plenty E. काम desire, and द what gives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामद/ काम--द mf( आ)n. giving what is wished , granting desires R. Katha1s. etc.

कामद/ काम--द mf( आ)n. N. of the sun MBh. iii , 154

कामद/ काम--द mf( आ)n. of स्कन्दMBh. iii , 14631

"https://sa.wiktionary.org/w/index.php?title=कामद&oldid=495773" इत्यस्माद् प्रतिप्राप्तम्