कामदेव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामदेव¦ पु॰ कामएव देवः। कन्दर्पे तस्य ध्वेयरूपम् हेमा॰दा॰ विष्णुधर्मो॰ उक्तं यथा।
“कासदेवस्तु कर्त्तव्यः शङ्ख-पद्मविभूषणः। चापवाणकरश्चैव मदाकुञ्चितलोचनः। रतिः प्रीतिस्तथा शक्तिर्भार्य्या श्चैतास्तथोज्वला। चतस्रस्तस्यकर्त्तव्याः पत्न्योरूपमनोहराः। चत्वारश्च करास्तस्य कार्य्याभार्य्यास्तनोपगाः। केतुश्च मकरः कार्य्यः पञ्चवाणमुखो-महानिति”। काम्यते मोक्षकाङ्क्षिभिः काम्यस्तथाभूतःसन् दीव्यति द्योतते।

२ परमेश्वरे।
“कामदेवः कामपालःकामी कान्तः कृतागमः” विष्णुस॰। चक्रदत्तोक्ते

३ घृतभेदे तत्पाकादिप्रकारो यथा तत्रैव
“शणस्य कोविदारस्य वृषस्य ककुभस्य च। कल्काढ्यत्वक्[Page1893-b+ 38] पुष्पफलप्रस्थे पलचतुष्टथम्। अश्वगन्धा पलमिता तदर्द्धंगीक्षुरस्य च। शतावरी विदारी च शालपर्णी बला तथा। अश्वत्थस्य च शुङ्गानि पद्मवीजं पुनर्नवा। काश्मरी-फलमेतत् तु माषवीजं तथैव च। पृथग्दशपलान्भागांश्चतुर्द्रोणेऽम्भसः पचेत्। चतुर्भागावशेषन्तु कषायमवतारयेत्। मृद्वीकां पद्मकं कुष्ठं पिप्पलीं रक्तचन्दनम्। बालक नागपुष्पञ्च आत्मगुप्ताफलं तथा। नीलोत्पलंशारिवे द्वे जीवनीयं विशेषतः। पृथक्कर्षसमञ्चैव शर्करायाः पलद्वयम्। रसस्य पोण्ड्रकेक्षूणामाढकं तत्रदापयेत्। चतुर्गुणेन पयसा घृतप्रस्थं विपाचयेत्। रक्तपित्तं क्षतक्षीणं कामलां वातशोणितम्। हृल्लासकंतथा शोथं वर्णभेदं स्वरक्षयम्। अरोचकं मूत्रकृच्छ्रंपार्श्वशूलञ्च नाशयेत्। एतद्राज्ञां प्रयोक्तव्यं बह्वन्तः-पुरचारिणाम्। स्त्रीणाञ्चैवानपत्यानां दुर्बलानाञ्च देहि-नाम्। क्लीवानामल्पशुक्राणां जीर्णानामल्परेतसाम्। श्रेष्ठं बलकरं हृद्य दृष्यं पेयं रसायनम्। ओजस्तेजस्करञ्चैव आयुःप्राणविवर्द्धनम्। संवर्द्धयति शुक्रञ्च पुरुषंदुर्बलेन्द्रियम्। सर्व्वरोगविनिर्मुक्तस्तोयसिक्तो यथा द्रुमः। कामदेव इति ख्यातः सर्व्वरोगेषु शस्यते”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामदेव/ काम--देव m. the god of love(See. कामabove ; according to some , son of सहिष्णुand यशो-धराVP. )

कामदेव/ काम--देव m. N. of विष्णु(as the god who creates , preserves , or destroys at will) Vishn2. xcviii , 10 (See. BhP. v , 18 , 15 )

कामदेव/ काम--देव m. of शिवL.

कामदेव/ काम--देव m. of a poet

कामदेव/ काम--देव m. of a king of जयन्ती-पुरी

कामदेव/ काम--देव m. N. of the author of the प्रायश्चित्त-पद्धति

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the form in which Hari reveals him- self to लक्ष्मी in the continent of केतुमाल. फलकम्:F1:  भा. V. १८. १५.फलकम्:/F Fought with दुर्मर्ष in a देवासुर war. फलकम्:F2:  Ib. VIII. १०. ३३.फलकम्:/F Overlord of all Apsaras and ऋतुस् फलकम्:F3:  Br. III. 8. १५.फलकम्:/F (see काम); as part of the gift of कल्पपादप। फलकम्:F4:  M. २७७. 6. वा. ७०. १४.फलकम्:/F [page१-351+ २६]
(II)--the son of यशोधरा (यशोधारि- वा। प्।). Br. II. ११. ३५; वा. २८. ३०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


KĀMADEVA : See under Kāma.


_______________________________
*9th word in right half of page 379 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कामदेव&oldid=495783" इत्यस्माद् प्रतिप्राप्तम्