कामना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामना, स्त्री, (कम + अनुदात्तादेश्चेति णिङ्न्तात् भावे युच् टाप् च ।) इच्छा । इति हलायुधः ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामना f. wish , desire L.

कामना f. the plant Vanda Roxburghii Npr.

"https://sa.wiktionary.org/w/index.php?title=कामना&oldid=495786" इत्यस्माद् प्रतिप्राप्तम्