कामलता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामलता, स्त्री, (कामस्य लतेव ।) शिश्नः । इति हेभचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामलता¦ स्त्री कामस्य लतेव तद्गुणभूयिष्ठत्वात्। पुंचिह्ने लिङ्गे हेम॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामलता¦ f. (-ता)
1. Membrum virile.
2. A plant, (Ipomæa quamoclit.) E. काम, and लता creeper.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामलता/ काम--लता f. membrum virile , penis L.

कामलता/ काम--लता f. the plant Ipomaea (Quamoclit Pennata).

"https://sa.wiktionary.org/w/index.php?title=कामलता&oldid=271752" इत्यस्माद् प्रतिप्राप्तम्