कामशास्त्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामशास्त्र¦ न॰ कामस्य काम्यस्य स्वर्गादेः प्रतिपादकं शास्त्रम्।

१ काम्यप्रतिपादकशास्त्रे।
“अर्थशास्त्रमिदम् प्रोक्त धर्म्म-शास्त्रमिदं महत। कामशास्त्रमिदं प्रोक्त व्यासेना-मितबुद्धिना” भा॰ आ॰

१ अ॰ भारतप्रशंसायान्। कामस्य तच्चेष्टितस्य प्रतिपादकं शास्त्रम्।

२ रतिशास्त्रे च।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कामशास्त्र/ काम--शास्त्र n. a treatise on pleasure or sexual love MBh.

कामशास्त्र/ काम--शास्त्र n. = -सूत्रN. of several erotic works.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--In Sairandhri's house there were pictures drawn according to prescriptions of कामशास्त्र: फलकम्:F1: भा. X. ४८. [2]; M. २२०. 2.फलकम्:/F a treatise by बाभ्रव्य, a पाञ्चाल. फलकम्:F2: M. २१. ३०.फलकम्:/F

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmaśāstra : nt.: A text dealing with the art of love.

One who knows how to destroy the (teachings of the) Kāmaśāstra gets over all miseries (evaṁ yo veda…vadhaṁ vai kāmaśāstrasya sa duḥkhāny ativartate 12. 246. 8; Nī. who reads bandhaṁ vai kāmaśāstrasya adds vadham iti pāṭhe tyāgam on Bom. Ed. 12. 254. 8).


_______________________________
*3rd word in right half of page p178_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Kāmaśāstra : nt.: A text dealing with the art of love.

One who knows how to destroy the (teachings of the) Kāmaśāstra gets over all miseries (evaṁ yo veda…vadhaṁ vai kāmaśāstrasya sa duḥkhāny ativartate 12. 246. 8; Nī. who reads bandhaṁ vai kāmaśāstrasya adds vadham iti pāṭhe tyāgam on Bom. Ed. 12. 254. 8).


_______________________________
*3rd word in right half of page p178_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=कामशास्त्र&oldid=495820" इत्यस्माद् प्रतिप्राप्तम्